Original

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः ।अपश्यन्त हयं तत्र विचरन्तं महीतले ॥ २४ ॥

Segmented

ततः पूर्वोत्तरे देशे समुद्रस्य महीपते विदार्य पातालम् अथ संक्रुद्धाः सगर-आत्मजाः अपश्यन्त हयम् तत्र विचरन्तम् मही-तले

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्वोत्तरे पूर्वोत्तर pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
विदार्य विदारय् pos=vi
पातालम् पाताल pos=n,g=m,c=2,n=s
अथ अथ pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
सगर सगर pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
हयम् हय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s