Original

एवं हि खनतां तेषां समुद्रं मकरालयम् ।व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥ २३ ॥

Segmented

एवम् हि खनताम् तेषाम् समुद्रम् मकर-आलयम् व्यतीतः सु महान् कालो न च अश्वः समदृश्यत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
खनताम् खन् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
व्यतीतः व्यती pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
pos=i
pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan