Original

छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः ।प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥ २२ ॥

Segmented

छिन्न-शीर्षाः विदेहाः च भिन्न-जानु-अस्थि-मस्तकाः प्राणिनः समदृश्यन्त शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
विदेहाः विदेह pos=a,g=m,c=1,n=p
pos=i
भिन्न भिद् pos=va,comp=y,f=part
जानु जानु pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मस्तकाः मस्तक pos=n,g=m,c=1,n=p
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i