Original

स खन्यमानः सहितैः सागरैर्वरुणालयः ।अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥ २० ॥

Segmented

स खन्यमानः सहितैः सागरैः वरुणालयः अगच्छत् परमाम् आर्तिम् दार्यमाणः समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
खन्यमानः खन् pos=va,g=m,c=1,n=s,f=part
सहितैः सहित pos=a,g=m,c=3,n=p
सागरैः सागर pos=n,g=m,c=3,n=p
वरुणालयः वरुणालय pos=n,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
परमाम् परम pos=a,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
दार्यमाणः दारय् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i