Original

षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः ।रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥ २ ॥

Segmented

षष्टिः पुत्र-सहस्राणि तस्य अप्रतिम-तेजसः रुद्र-प्रसादात् राज-ऋषेः समजायन्त पार्थिव

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अप्रतिम अप्रतिम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
रुद्र रुद्र pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
समजायन्त संजन् pos=v,p=3,n=p,l=lan
पार्थिव पार्थिव pos=n,g=m,c=8,n=s