Original

अथापश्यन्त ते वीराः पृथिवीमवदारिताम् ।समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ।कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥ १९ ॥

Segmented

अथ अपश्यन्त ते वीराः पृथिवीम् अवदारिताम् समासाद्य बिलम् तत् च खनन्तः सगर-आत्मजाः कुद्दालैः ह्रेषुकैः च एव समुद्रम् अखनंस् तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अवदारिताम् अवदारय् pos=va,g=f,c=2,n=s,f=part
समासाद्य समासादय् pos=vi
बिलम् बिल pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
खनन्तः खन् pos=va,g=m,c=1,n=p,f=part
सगर सगर pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
कुद्दालैः कुद्दाल pos=n,g=m,c=3,n=p
ह्रेषुकैः ह्रेषुक pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अखनंस् खन् pos=v,p=3,n=p,l=lan
तदा तदा pos=i