Original

प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः ।भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥ १८ ॥

Segmented

प्रतिगृह्य तु संदेशम् ततस् ते सगर-आत्मजाः भूय एव महीम् कृत्स्नाम् विचेतुम् उपचक्रमुः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तु तु pos=i
संदेशम् संदेश pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सगर सगर pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
भूय भूयस् pos=i
एव एव pos=i
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
विचेतुम् विचि pos=vi
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit