Original

अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् ।यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥ १७ ॥

Segmented

अनागमाय गच्छध्वम् भूयो मार्गत वाजिनम् यज्ञियम् तम् विना हि अश्वम् न आगन्तव्यम् हि पुत्रकाः

Analysis

Word Lemma Parse
अनागमाय अनागम pos=n,g=m,c=4,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
भूयो भूयस् pos=i
मार्गत मार्ग् pos=v,p=2,n=p,l=lot
वाजिनम् वाजिन् pos=n,g=m,c=2,n=s
यज्ञियम् यज्ञिय pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विना विना pos=i
हि हि pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p