Original

श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः ।उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥ १६ ॥

Segmented

श्रुत्वा तु वचनम् तेषाम् स राजा क्रोध-मूर्छितः उवाच वचनम् सर्वांस् तदा दैव-वशात् नृप

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तदा तदा pos=i
दैव दैव pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s