Original

अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव ।न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥ १५ ॥

Segmented

अस्माभिः विचिता राजञ् शासनात् तव पार्थिव न च अश्वम् अधिगच्छामो न अश्व-हर्तारम् एव च

Analysis

Word Lemma Parse
अस्माभिः मद् pos=n,g=,c=3,n=p
विचिता विचि pos=va,g=f,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
pos=i
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
अधिगच्छामो अधिगम् pos=v,p=1,n=p,l=lat
pos=i
अश्व अश्व pos=n,comp=y
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i