Original

आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ।ससमुद्रवनद्वीपा सनदीनदकन्दरा ।सपर्वतवनोद्देशा निखिलेन मही नृप ॥ १४ ॥

Segmented

आगम्य पितरम् च ऊचुः ततस् प्राञ्जलयो ऽग्रतः स समुद्र-वन-द्वीपा स नदीनद-कन्दरा स पर्वत-वन-उद्देशा निखिलेन मही नृप

Analysis

Word Lemma Parse
आगम्य आगम् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
ऽग्रतः अग्रतस् pos=i
pos=i
समुद्र समुद्र pos=n,comp=y
वन वन pos=n,comp=y
द्वीपा द्वीप pos=n,g=f,c=1,n=s
pos=i
नदीनद नदीनद pos=n,comp=y
कन्दरा कन्दर pos=n,g=f,c=1,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वन वन pos=n,comp=y
उद्देशा उद्देश pos=n,g=f,c=1,n=s
निखिलेन निखिल pos=a,g=n,c=3,n=s
मही मही pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s