Original

ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥ १३ ॥

Segmented

ततस् ते सागराः सर्वे समुपेत्य परस्परम् न अध्यगच्छन्त तुरगम् अश्व-हर्तारम् एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुपेत्य समुपे pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
तुरगम् तुरग pos=n,g=m,c=2,n=s
अश्व अश्व pos=n,comp=y
हर्तारम् हर्तृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i