Original

ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥ १२ ॥

Segmented

ततस् ते पितुः आज्ञाय दिक्षु सर्वासु तम् हयम् अमार्गन्त महा-राज सर्वम् च पृथिवी-तलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
आज्ञाय आज्ञा pos=vi
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
तम् तद् pos=n,g=m,c=2,n=s
हयम् हय pos=n,g=m,c=2,n=s
अमार्गन्त मार्ग् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
पृथिवी पृथिवी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s