Original

स पुत्रकामो नृपतिस्तताप सुमहत्तपः ।पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥ ९ ॥

Segmented

स पुत्र-कामः नृपतिस् तताप सु महत् तपः पत्नीभ्याम् सह राज-इन्द्र कैलासम् गिरिम् आश्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
नृपतिस् नृपति pos=n,g=m,c=1,n=s
तताप तप् pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part