Original

तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥ ८ ॥

Segmented

तस्य भार्ये तु अभवताम् रूप-यौवन-दर्पिते वैदर्भी भरत-श्रेष्ठ शैब्या च भरत-ऋषभ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भार्ये भार्या pos=n,g=f,c=1,n=d
तु तु pos=i
अभवताम् भू pos=v,p=3,n=d,l=lan
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
दर्पिते दर्पय् pos=va,g=f,c=1,n=d,f=part
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शैब्या शैब्या pos=n,g=f,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s