Original

लोमश उवाच ।इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ॥ ६ ॥

Segmented

लोमश उवाच इक्ष्वाकूणाम् कुले जातः सगरो नाम पार्थिवः रूप-सत्त्व-बल-उपेतः स च अपुत्रः प्रतापवान्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सगरो सगर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
रूप रूप pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
बल बल pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s