Original

वैशंपायन उवाच ।एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।कथयामास माहात्म्यं सगरस्य महात्मनः ॥ ५ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् तु विप्र-इन्द्रः धर्म-राज्ञा महात्मना कथयामास माहात्म्यम् सगरस्य महात्मनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विप्र विप्र pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s