Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥ ४ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण तपोधन कथ्यमानम् त्वया विप्र राज्ञाम् चरितम् उत्तमम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s