Original

युधिष्ठिर उवाच ।कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने ।कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥ ३ ॥

Segmented

युधिष्ठिर उवाच कथम् वै ज्ञातयो ब्रह्मन् कारणम् च अत्र किम् मुने कथम् समुद्रः पूर्णः च भगीरथ-परिश्रमात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
वै वै pos=i
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
समुद्रः समुद्र pos=n,g=m,c=1,n=s
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
pos=i
भगीरथ भगीरथ pos=n,comp=y
परिश्रमात् परिश्रम pos=n,g=m,c=5,n=s