Original

महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥ २२ ॥

Segmented

महादेवेन दिष्टम् ते पुत्र-जन्म नराधिप अनेन क्रम-योगेन मा ते बुद्धिः अतो ऽन्यथा

Analysis

Word Lemma Parse
महादेवेन महादेव pos=n,g=m,c=3,n=s
दिष्टम् दिश् pos=va,g=n,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
क्रम क्रम pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
मा मद् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i