Original

सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ।ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥ २१ ॥

Segmented

स उपस्वेदेषु पात्रेषु घृत-पूर्णेषु भागशः ततः पुत्र-सहस्राणि षष्टिम् प्राप्स्यसि पार्थिव

Analysis

Word Lemma Parse
pos=i
उपस्वेदेषु उपस्वेद pos=n,g=n,c=7,n=p
पात्रेषु पात्र pos=n,g=n,c=7,n=p
घृत घृत pos=n,comp=y
पूर्णेषु पृ pos=va,g=n,c=7,n=p,f=part
भागशः भागशस् pos=i
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s