Original

तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः ।अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ॥ १९ ॥

Segmented

तदा अलाबुम् समुत्स्रष्टुम् मनः चक्रे स पार्थिवः अथ अन्तरिक्षात् शुश्राव वाचम् गम्भीर-निस्वनाम्

Analysis

Word Lemma Parse
तदा तदा pos=i
अलाबुम् अलाबु pos=n,g=f,c=2,n=s
समुत्स्रष्टुम् समुत्सृज् pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अथ अथ pos=i
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
वाचम् वाच् pos=n,g=f,c=2,n=s
गम्भीर गम्भीर pos=a,comp=y
निस्वनाम् निस्वन pos=n,g=f,c=2,n=s