Original

ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।एको वंशधरः शूर एकस्यां संभविष्यति ।एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ॥ १५ ॥

Segmented

ते च एव सर्वे सहिताः क्षयम् यास्यन्ति पार्थिव एको वंश-धरः शूर एकस्याम् सम्भविष्यति एवम् उक्त्वा तु तम् रुद्रस् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
एको एक pos=n,g=m,c=1,n=s
वंश वंश pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
शूर शूर pos=n,g=m,c=1,n=s
एकस्याम् एक pos=n,g=f,c=7,n=s
सम्भविष्यति सम्भू pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रुद्रस् रुद्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan