Original

षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः ।एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम ॥ १४ ॥

Segmented

षष्टिः पुत्र-सहस्राणि शूराः समर-दर्पिताः एकस्याम् सम्भविष्यन्ति पत्न्याम् तव नर-उत्तम

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समर समर pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
एकस्याम् एक pos=n,g=f,c=7,n=s
सम्भविष्यन्ति सम्भू pos=v,p=3,n=p,l=lrt
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s