Original

तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥ १३ ॥

Segmented

तम् प्रीतिमान् हरः प्राह स भार्यम् नृप-सत्तमम् यस्मिन् वृतो मुहूर्ते ऽहम् त्वया इह नृपते वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s