Original

स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः ।प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ॥ १२ ॥

Segmented

स तम् दृष्ट्वा एव वर-दम् पत्नीभ्याम् सहितो नृपः प्रणिपत्य महा-बाहुः पुत्र-अर्थम् समयाचत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्रणिपत्य प्रणिपत् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समयाचत संयाच् pos=v,p=3,n=s,l=lan