Original

शंकरं भवमीशानं शूलपानिं पिनाकिनम् ।त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥ ११ ॥

Segmented

शंकरम् भवम् ईशानम् शूलपाणिम् पिनाकिनम् त्र्यम्बकम् शिवम् उग्रेशम् बहु-रूपम् उमापतिम्

Analysis

Word Lemma Parse
शंकरम् शंकर pos=n,g=m,c=2,n=s
भवम् भव pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
शूलपाणिम् शूलपाणि pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
उग्रेशम् उग्रेश pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s