Original

वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा ।उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ ९ ॥

Segmented

वर्धमान-पुर-द्वारेण अभिनिष्क्रम्य ते तदा उदक्-मुखाः शस्त्र-भृतः प्रययुः सह कृष्णया

Analysis

Word Lemma Parse
वर्धमान वर्धमान pos=n,comp=y
पुर पुर pos=n,comp=y
द्वारेण द्वार pos=n,g=n,c=3,n=s
अभिनिष्क्रम्य अभिनिष्क्रम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
उदक् उदञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s