Original

वैशंपायन उवाच ।एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ ८ ॥

Segmented

वैशम्पायन उवाच एवम् द्यूत-जिताः पार्थाः कोपिताः च दुरात्मभिः धार्तराष्ट्रैः सह अमात्यैः निर्ययुः गजसाह्वयात्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
द्यूत द्यूत pos=n,comp=y
जिताः जि pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part
pos=i
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
गजसाह्वयात् गजसाह्वय pos=n,g=n,c=5,n=s