Original

कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् ।पतिव्रता महाभागा सततं सत्यवादिनी ।वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ॥ ६ ॥

Segmented

कथम् च राज-पुत्री सा प्रवरा सर्व-योषिताम् पतिव्रता महाभागा सततम् सत्य-वादिनी वन-वासम् अदुःख-अर्हा दारुणम् प्रत्यपद्यत

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रवरा प्रवर pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=p
महाभागा महाभाग pos=a,g=f,c=1,n=s
सततम् सततम् pos=i
सत्य सत्य pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अदुःख अदुःख pos=a,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan