Original

कथं द्वादश वर्षाणि वने तेषां महात्मनाम् ।व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ॥ ५ ॥

Segmented

कथम् द्वादश वर्षाणि वने तेषाम् महात्मनाम् व्यतीयुः ब्राह्मण-श्रेष्ठ शूराणाम् अरि-घातिनाम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
व्यतीयुः व्यती pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अरि अरि pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p