Original

राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः ।आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ॥ ४३ ॥

Segmented

राजानम् तु कुरुश्रेष्ठम् ते हंस-मधुर-स्वराः आश्वासयन्तो विप्र-अग्र्याः क्षपाम् सर्वाम् व्यनोदयन्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
तु तु pos=i
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
हंस हंस pos=n,comp=y
मधुर मधुर pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
आश्वासयन्तो आश्वासय् pos=va,g=m,c=1,n=p,f=part
विप्र विप्र pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
क्षपाम् क्षपा pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
व्यनोदयन् विनोदय् pos=v,p=3,n=p,l=lan