Original

तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे ।ब्रह्मघोषपुरस्कारः संजल्पः समजायत ॥ ४२ ॥

Segmented

तेषाम् प्रादुष्कृ-अग्नीनाम् मुहूर्ते रम्य-दारुणे ब्रह्मघोष-पुरस्कारः संजल्पः समजायत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रादुष्कृ प्रादुष्कृ pos=va,comp=y,f=part
अग्नीनाम् अग्नि pos=n,g=m,c=6,n=p
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
रम्य रम्य pos=a,comp=y
दारुणे दारुण pos=a,g=m,c=7,n=s
ब्रह्मघोष ब्रह्मघोष pos=n,comp=y
पुरस्कारः पुरस्कार pos=n,g=m,c=1,n=s
संजल्पः संजल्प pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan