Original

अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ।साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ।स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ ४१ ॥

Segmented

अनुजग्मुः च तत्र एतान् स्नेहात् केचिद् द्विजातयः स अग्नयः अन् अग्नयः च एव स शिष्य-गण-बान्धवाः स तैः परिवृतो राजा शुशुभे ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
pos=i
तत्र तत्र pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
अन् अन् pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
शिष्य शिष्य pos=n,comp=y
गण गण pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p