Original

तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः ।ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ।उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ॥ ४० ॥

Segmented

तम् ते दिवस-शेषेण वटम् गत्वा तु पाण्डवाः ऊषुस् ताम् रजनीम् वीराः संस्पृश्य सलिलम् शुचि उदकेन एव ताम् रात्रिम् ऊषुस् ते दुःख-कर्शिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दिवस दिवस pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
वटम् वट pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ऊषुस् वस् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
संस्पृश्य संस्पृश् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
ऊषुस् वस् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part