Original

निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः ।प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ ३९ ॥

Segmented

निवृत्तेषु तु पौरेषु रथान् आस्थाय पाण्डवाः प्रजग्मुः जाह्नवी-तीरे प्रमाण-आख्यम् महा-वटम्

Analysis

Word Lemma Parse
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
तु तु pos=i
पौरेषु पौर pos=n,g=m,c=7,n=p
रथान् रथ pos=n,g=m,c=2,n=p
आस्थाय आस्था pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
जाह्नवी जाह्नवी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
प्रमाण प्रमाण pos=n,comp=y
आख्यम् आख्या pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वटम् वट pos=n,g=m,c=2,n=s