Original

गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः ।अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ॥ ३८ ॥

Segmented

गुणान् पार्थस्य संस्मृत्य दुःख-आर्ताः परम-आतुराः अकामाः संन्यवर्तन्त समागत्य अथ पाण्डवान्

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
संस्मृत्य संस्मृ pos=vi
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
परम परम pos=a,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
अकामाः अकाम pos=a,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
समागत्य समागम् pos=vi
अथ अथ pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p