Original

एतद्धि मम कार्याणां परमं हृदि संस्थितम् ।सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ॥ ३६ ॥

Segmented

एतत् हि मम कार्याणाम् परमम् हृदि संस्थितम् सुकृता अनेन मे तुष्टिः सत्कारः च भविष्यति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
संस्थितम् संस्था pos=va,g=n,c=1,n=s,f=part
सुकृता सुकृत् pos=a,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
सत्कारः सत्कार pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt