Original

निवर्ततागता दूरं समागमनशापिताः ।स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ ३५ ॥

Segmented

निवर्तत आगताः दूरम् समागमन-शापिताः स्व-जने न्यास-भूते मे कार्या स्नेह-अन्विता मतिः

Analysis

Word Lemma Parse
निवर्तत निवृत् pos=v,p=2,n=p,l=lot
आगताः आगम् pos=va,g=m,c=8,n=p,f=part
दूरम् दूर pos=a,g=n,c=2,n=s
समागमन समागमन pos=n,comp=y
शापिताः शापय् pos=va,g=m,c=8,n=p,f=part
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
न्यास न्यास pos=n,comp=y
भूते भू pos=va,g=m,c=7,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
स्नेह स्नेह pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s