Original

ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः ।युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः ॥ ३४ ॥

Segmented

ते तु मद्-हित-काम-अर्थम् पालनीयाः प्रयत्नतः युष्माभिः सहितैः सर्वैः शोक-संताप-विह्वलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
मद् मद् pos=n,comp=y
हित हित pos=n,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पालनीयाः पालय् pos=va,g=m,c=1,n=p,f=krtya
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
सहितैः सहित pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
शोक शोक pos=n,comp=y
संताप संताप pos=n,comp=y
विह्वलाः विह्वल pos=a,g=m,c=1,n=p