Original

युधिष्ठिर उवाच ।धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः ।असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ ३१ ॥

Segmented

युधिष्ठिर उवाच धन्या वयम् यद् अस्माकम् स्नेह-कारुण्य-यन्त्रिताः असतो ऽपि गुणान् आहुः ब्राह्मण-प्रमुखाः प्रजाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धन्या धन्य pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
यद् यत् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
स्नेह स्नेह pos=n,comp=y
कारुण्य कारुण्य pos=n,comp=y
यन्त्रिताः यन्त्रय् pos=va,g=m,c=1,n=p,f=part
असतो असत् pos=a,g=m,c=2,n=p
ऽपि अपि pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p