Original

ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः ।इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ॥ ३० ॥

Segmented

ते युष्मासु समस्ताः च व्यस्ताः च एव इह सत्-गुणाः इच्छामो गुणवत्-मध्ये वस्तुम् श्रेयः-अभिकाङ्क्षिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
युष्मासु त्वद् pos=n,g=,c=7,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
pos=i
व्यस्ताः व्यस्त pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
इह इह pos=i
सत् अस् pos=va,comp=y,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
इच्छामो इष् pos=v,p=1,n=p,l=lat
गुणवत् गुणवत् pos=a,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
वस्तुम् वस् pos=vi
श्रेयः श्रेयस् pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=1,n=p