Original

कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः ।वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ ३ ॥

Segmented

कथम् च ऐश्वर्य-विभ्रष्टाः सहसा दुःखम् एयुषः वने विजह्रिरे पार्थाः शक्र-प्रतिम-तेजसः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
विभ्रष्टाः विभ्रंश् pos=va,g=m,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
एयुषः pos=va,g=m,c=2,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
विजह्रिरे विहृ pos=v,p=3,n=p,l=lit
पार्थाः पार्थ pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p