Original

ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः ।लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः ॥ २९ ॥

Segmented

ये गुणाः कीर्तिता लोके धर्म-काम-अर्थ-संभवाः लोक-आचार-आत्म-सम्भूताः वेद-उक्ताः शिष्ट-संमताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
कीर्तिता कीर्तय् pos=va,g=m,c=1,n=p,f=part
लोके लोक pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
आचार आचार pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
वेद वेद pos=n,comp=y
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
शिष्ट शिष्ट pos=a,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part