Original

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥ २८ ॥

Segmented

बुद्धिः च हीयते पुंसाम् नीचैः सह समागमात् मध्यमैः मध्य-ताम् याति श्रेष्ठ-ताम् याति च उत्तमैः

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
नीचैः नीच pos=a,g=m,c=3,n=p
सह सह pos=i
समागमात् समागम pos=n,g=m,c=5,n=s
मध्यमैः मध्यम pos=a,g=m,c=3,n=p
मध्य मध्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
श्रेष्ठ श्रेष्ठ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
उत्तमैः उत्तम pos=a,g=m,c=3,n=p