Original

येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च ।तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ २५ ॥

Segmented

येषाम् त्रीणि अवदातानि योनिः विद्या च कर्म च तान् सेवेत् तैः समास्या हि शास्त्रेभ्यो ऽपि गरीयसी

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
अवदातानि अवदात pos=a,g=n,c=1,n=p
योनिः योनि pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सेवेत् सेव् pos=v,p=3,n=s,l=vidhilin
तैः तद् pos=n,g=m,c=3,n=p
समास्या समास्या pos=n,g=f,c=1,n=s
हि हि pos=i
शास्त्रेभ्यो शास्त्र pos=n,g=n,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s