Original

तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः ।सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ २४ ॥

Segmented

तस्मात् प्राज्ञैः च वृद्धैः च सुस्वभावैस् तपस्विभिः सद्भिः च सह संसर्गः कार्यः शम-परायणैः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
pos=i
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
pos=i
सुस्वभावैस् सुस्वभाव pos=a,g=m,c=3,n=p
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
pos=i
सह सह pos=i
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
शम शम pos=n,comp=y
परायणैः परायण pos=n,g=m,c=3,n=p