Original

श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः ।शुभाशुभाधिवासेन संसर्गं कुरुते यथा ॥ २१ ॥

Segmented

श्रूयताम् च अभिधास्यामः गुण-दोषान् नर-ऋषभाः शुभ-अशुभ-अधिवासेन संसर्गम् कुरुते यथा

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
pos=i
अभिधास्यामः अभिधा pos=v,p=1,n=p,l=lrt
गुण गुण pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
अधिवासेन अधिवास pos=n,g=m,c=3,n=s
संसर्गम् संसर्ग pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यथा यथा pos=i