Original

भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् ।कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥ २० ॥

Segmented

भक्त-अनुरक्ताः सुहृदः सदा प्रिय-हिते रतान् कु राज-धिष्ठिते राज्ये न विनश्येम सर्वशः

Analysis

Word Lemma Parse
भक्त भक्त pos=n,comp=y
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
सदा सदा pos=i
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतान् रम् pos=va,g=m,c=2,n=p,f=part
कु कु pos=i
राज राजन् pos=n,comp=y
धिष्ठिते अधिष्ठा pos=va,g=n,c=7,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
विनश्येम विनश् pos=v,p=1,n=p,l=vidhilin
सर्वशः सर्वशस् pos=i