Original

श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् ।किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ॥ २ ॥

Segmented

श्राविताः परुषा वाचः सृजद्भिः वैरम् उत्तमम् किम् अकुर्वन्त कौरव्या मम पूर्व-पितामहाः

Analysis

Word Lemma Parse
श्राविताः श्रावय् pos=va,g=m,c=1,n=p,f=part
परुषा परुष pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सृजद्भिः सृज् pos=va,g=m,c=3,n=p,f=part
वैरम् वैर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहाः पितामह pos=n,g=m,c=1,n=p